1. Pachahi Tattvanci Arati
Ovalu arati mazya Sadgurunatha, mazya Sainatha, Panchahi tatvanca dipa lavila ata Nirgunaci sthiti keisi akara ali, Baba akara ali, Sarva ghati bharuni urali Sai Mauli. Ovalu… Raja tama sattva tighe mazya prasavali, mazyavara maya prasavali Mayaciye poti keisi maya udbhavali Ovalu… Saptasagari keisa khela mandila, Baba khela mandila, Kheluniya khela avagha vistara kela. Ovalu… Brahmandici racana keisi dakhavili dola, Baba dakhavali dola, Tuka mhane maza Svami krpalu bhola. Ovalu… 2. Arati Jnanarayaci Arati Jnanraja, Mahakeivalyateja Seviti Sadhu santa, Manu vedala maza. Arati Jnanaraja… Lopale jnana jagi, Hita nenati koni Avatara Panduranga, Nama Thevile jnani. Arati Jnanaraja… Kanakace tata kari, Ubhya Gopika nari Narada Tumbaraho, Samagayana kari. Arati Jnanaraja… Pragata guhya bole, Viswa Brahmaci kele Rama Janardani, Payi Mastaka thevile. Arati Jnanaraja… 3. Arati Tukaramaci Arati Tukarama, Svami Sadgurdhama Sachidanandha murti, Paya dakhavi amhan. Arati Tukarama… Raghave sagarata, Jaisse pasana tarile Teise he tukobace, Abhanga raksile Arati Tukarama… Tukita Tulanesi, Brahma Tukasi ale Mhanoni Ramesvare, carani mastaka thevile Arati Tukarama… 4. Jaya Jaya Sainatha Jaya Jaya Sainatha ata pahudave mandiri ho, Alavito sapreme tujala arati gheuni kari ho. Jaya Jaya Sainatha ata pahudave mandiri ho. Ranjavasi tu madhura boluni maya jasi nija mula ho (x 2) Bhogisi vyadhi tuca haruniya, nija sevaka dukhala ho (x 2) Dhavuni bhakta vyasana harisi darsana desi tyala ho (x 2) Zale asatila kasta atisaya tumace ya dehala ho. Jaya Jaya … Ksama sayana sundhara hi sobha sumana seja tyavari ho (x 2) Ghyavi thodi bhakta jananci pujanadi cakari ho (x 2) Ovalito pancaprana jyoti sumati kari ho. (x 2) Seva kinkara bhakta priti attara parimala vari ho. Jaya Jaya … Soduni jaya dukha vatate, Sai tvacharanasi ho (x 2) Ajnestava tava asiprasada gheuni nija sadanasi ho (x 2) Jato ata yeu punarapi tvaccaranace pasi ho (x 2) Uthavu tujala Saimaule, nijahita sadhayasi ho. Jaya Jaya … 7. Sri Sainatha Mahima Stotram
Sada satsavarupam cidananda kandam jagatsambhavasthana samhara he tum Svabhaktecchaya manusam darsyamtam, namamisvaram sadgurum sainatham. Bhavadhvantavidvamsa martandamidayam manovaggatitam munirdhyanagamyam Jagat-vyapakam nirmalam nirgunam tvam, namamisvaram sadgurum sainatham. Bhavbambhodhi magnarditanam jananam, svapada-sritanam svabhaktipriyanam Samudharanartha kalau sambhavantam, namamisvaram sadgurum sainatham. Sada nimbavrksasya muladhivasat sudhastravinam titka mapya priyam tam Tarun kalpavrksadhikam sadhayantam, namamisvaram sadgurum sainatham. Sada kalpavrksasya tasyadhimule bhavedbhavabuddhaya saparyadhisevaam Nrnam kurvathaam bhuktimukti ptadam tam, namamisvaram sadgurum sainatham. Anekasruta tarkya lilavilasaih, samaviskrtesana bhasvatprabhavam Ahambhavahinam prasannatmabhavam, namamisvaram sadgurum sainatham. Satam visrama rama mevabhiramam, sada sajjanaih Sanstutam sannamaddhih, Janamodadam bhaktabhadra-pradham tam, namamisvaram sadgurum sainatham. Ajanmadhyamekham param brahma saksat svayam sambhavam ramameva vathirnam Bhavadarsanatsam Punitah praboham, namamisvaram sadgurum sainatham. Sri Saisa Krpanidhe khiladrnam sarvarthasiddhiprada Yusmatpadarajah prabhavamatulam dhatapivakta kshamah Sadbhaktya saranam krtanjaliputah samprapito-smi Prabho, Srimat Sau paresapada-kamalannanyaccharanyam mama. Sairupadhara Raghavottamam bhakta kama vibhudha dhrumam Prabhum. Mayayopahatacitta suddhaye, cintaya myahamaharnisam-muda. Saratsudhamsu pratima-prakasham, kripatapatram tava sainatha Tvadhiyapadabja samsritanam svacchayay tapamapakarotu. Upasanadaivata Sainatha, stavair mayopasanina stutastvam Ramenmano me tava padayugme, bhrngo, yathabje makarandalubdhah. Anekajanmarjita papasankshyo, bhavedhbhavatpada saroja darsanat Ksamsva sarvana paradha punjakan prasida Saisa Guro dayanidhe. Sri Sainatha caranamrta puta cittastatpada sevanaratah satatam ca bhaktya Sansara janya duritau dhavinir gathaste kaivalyadhama paramam samavapnuvanti. Stotrametatpathedbhaktya yo narastanmanah sada Sadguru Sainathasya krpa patram bhaved dhruvam. Sainatha krpa sarvadrusatpadya kusumavalih Sreyase ca manah sudhyai premasutrena gumfita. Govindasuriputrena Kasinathabhidhayina Upasanityupakhyena Sri Sai Gurave’ rpita. 8. Sri Guruprasada – Yacana – Dasata Ruso mama priyambija mahavari pitahi ruso, Ruso mama priyangana, priyasutatmajahi ruso. Ruso bhagini bandhuhi, svasura sasubai ruso Na Datta Guru Sai ma, majavari kadihi ruso. Puso na sunabai tya maja na bhratrjaya puso Puso na priya soyare, priya sage na jnati puso. Puso suhrda na sakha, svajana naptabandhu puso, Pari na Guru Sai ma, majavari kadihi ruso. Puso na anala mule, taruna vrddhahi na puso, Puso na Guru dhakute, maje na thora sane puso. Puso naca bhalebure, sujana sadhuhi na puso, Pari na Guru Sai ma, majavari kadihi ruso. Ruso catura tattvavit vibudha prajna jnani ruso, Rusohi vidusi striya kusala panditahi ruso, Ruso mahipati vati bhaiaka tapasihi ruso, Na Datta Guru Sai ma, majavari kadihi ruso. Ruso javi rsi muni anagha siddha yogi ruso, Ruso hi grhadevata, ni kulagramadevi ruso. Ruso khala pisaccahi malina dakinihi ruso, Na Datta Guru Sai ma, majavari kadihi ruso. Ruso mrga khaga krmi, akila jivajantu ruso, Ruso vitapa prasatara acala apagabdhi ruso. Ruso kha pavanagni vara avani pancatattve ruso, Na Datta Guru Sai ma, majavari kadihi ruso. Ruso vimala kinnara amala yakinihi ruso, Ruso sasi khagadihi, gagani tarakahi ruso. Ruso amararajahi adaya Dharmaraja ruso, Na Datta Guru Sai ma, majavari kadihi ruso. Ruso mana sarasvati, capalacitta tehi ruso, Ruso vapu disakhila kathina kala rohi ruso. Ruso sakala visahi mayi tu brahmagola ruso, Na Datta Guru Sai ma, majavari kadihi ruso. Vimudha mhanuni haso, maja na matsarahi daso, Padabhiruci ulhaso, jananakardami na faso. Na durga dhrtica dhaso, asivabhava mage khaso, Prapanci mana he ruso, drdha virakti citti thaso. Kunachi ghrna naso na ca sprha kasaci aso, Sadaiva hrdayi vaso, manasi dhyani Sai vaso. Padi pranaya vorso, nikhila drsya Baba diso, Na Datta Guru Sai ma, upari yacanela ruso. Collection by Mrs Uma ramana You can also be a member of this site by sending your recipes, house- hold tips interesting issues to [email protected] |
|